Declension table of ?vatsajñu

Deva

NeuterSingularDualPlural
Nominativevatsajñu vatsajñunī vatsajñūni
Vocativevatsajñu vatsajñunī vatsajñūni
Accusativevatsajñu vatsajñunī vatsajñūni
Instrumentalvatsajñunā vatsajñubhyām vatsajñubhiḥ
Dativevatsajñune vatsajñubhyām vatsajñubhyaḥ
Ablativevatsajñunaḥ vatsajñubhyām vatsajñubhyaḥ
Genitivevatsajñunaḥ vatsajñunoḥ vatsajñūnām
Locativevatsajñuni vatsajñunoḥ vatsajñuṣu

Compound vatsajñu -

Adverb -vatsajñu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria