Declension table of ?vatsajñu

Deva

MasculineSingularDualPlural
Nominativevatsajñuḥ vatsajñū vatsajñavaḥ
Vocativevatsajño vatsajñū vatsajñavaḥ
Accusativevatsajñum vatsajñū vatsajñūn
Instrumentalvatsajñunā vatsajñubhyām vatsajñubhiḥ
Dativevatsajñave vatsajñubhyām vatsajñubhyaḥ
Ablativevatsajñoḥ vatsajñubhyām vatsajñubhyaḥ
Genitivevatsajñoḥ vatsajñvoḥ vatsajñūnām
Locativevatsajñau vatsajñvoḥ vatsajñuṣu

Compound vatsajñu -

Adverb -vatsajñu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria