Declension table of ?vatsadanta

Deva

NeuterSingularDualPlural
Nominativevatsadantam vatsadante vatsadantāni
Vocativevatsadanta vatsadante vatsadantāni
Accusativevatsadantam vatsadante vatsadantāni
Instrumentalvatsadantena vatsadantābhyām vatsadantaiḥ
Dativevatsadantāya vatsadantābhyām vatsadantebhyaḥ
Ablativevatsadantāt vatsadantābhyām vatsadantebhyaḥ
Genitivevatsadantasya vatsadantayoḥ vatsadantānām
Locativevatsadante vatsadantayoḥ vatsadanteṣu

Compound vatsadanta -

Adverb -vatsadantam -vatsadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria