Declension table of ?vatsadanta

Deva

MasculineSingularDualPlural
Nominativevatsadantaḥ vatsadantau vatsadantāḥ
Vocativevatsadanta vatsadantau vatsadantāḥ
Accusativevatsadantam vatsadantau vatsadantān
Instrumentalvatsadantena vatsadantābhyām vatsadantaiḥ vatsadantebhiḥ
Dativevatsadantāya vatsadantābhyām vatsadantebhyaḥ
Ablativevatsadantāt vatsadantābhyām vatsadantebhyaḥ
Genitivevatsadantasya vatsadantayoḥ vatsadantānām
Locativevatsadante vatsadantayoḥ vatsadanteṣu

Compound vatsadanta -

Adverb -vatsadantam -vatsadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria