Declension table of vatsabhūmi

Deva

FeminineSingularDualPlural
Nominativevatsabhūmiḥ vatsabhūmī vatsabhūmayaḥ
Vocativevatsabhūme vatsabhūmī vatsabhūmayaḥ
Accusativevatsabhūmim vatsabhūmī vatsabhūmīḥ
Instrumentalvatsabhūmyā vatsabhūmibhyām vatsabhūmibhiḥ
Dativevatsabhūmyai vatsabhūmaye vatsabhūmibhyām vatsabhūmibhyaḥ
Ablativevatsabhūmyāḥ vatsabhūmeḥ vatsabhūmibhyām vatsabhūmibhyaḥ
Genitivevatsabhūmyāḥ vatsabhūmeḥ vatsabhūmyoḥ vatsabhūmīnām
Locativevatsabhūmyām vatsabhūmau vatsabhūmyoḥ vatsabhūmiṣu

Compound vatsabhūmi -

Adverb -vatsabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria