Declension table of vatsāsura

Deva

MasculineSingularDualPlural
Nominativevatsāsuraḥ vatsāsurau vatsāsurāḥ
Vocativevatsāsura vatsāsurau vatsāsurāḥ
Accusativevatsāsuram vatsāsurau vatsāsurān
Instrumentalvatsāsureṇa vatsāsurābhyām vatsāsuraiḥ vatsāsurebhiḥ
Dativevatsāsurāya vatsāsurābhyām vatsāsurebhyaḥ
Ablativevatsāsurāt vatsāsurābhyām vatsāsurebhyaḥ
Genitivevatsāsurasya vatsāsurayoḥ vatsāsurāṇām
Locativevatsāsure vatsāsurayoḥ vatsāsureṣu

Compound vatsāsura -

Adverb -vatsāsuram -vatsāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria