Declension table of ?vatsāhvaya

Deva

MasculineSingularDualPlural
Nominativevatsāhvayaḥ vatsāhvayau vatsāhvayāḥ
Vocativevatsāhvaya vatsāhvayau vatsāhvayāḥ
Accusativevatsāhvayam vatsāhvayau vatsāhvayān
Instrumentalvatsāhvayena vatsāhvayābhyām vatsāhvayaiḥ vatsāhvayebhiḥ
Dativevatsāhvayāya vatsāhvayābhyām vatsāhvayebhyaḥ
Ablativevatsāhvayāt vatsāhvayābhyām vatsāhvayebhyaḥ
Genitivevatsāhvayasya vatsāhvayayoḥ vatsāhvayānām
Locativevatsāhvaye vatsāhvayayoḥ vatsāhvayeṣu

Compound vatsāhvaya -

Adverb -vatsāhvayam -vatsāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria