Declension table of ?vatsaṇurakatīrtha

Deva

NeuterSingularDualPlural
Nominativevatsaṇurakatīrtham vatsaṇurakatīrthe vatsaṇurakatīrthāni
Vocativevatsaṇurakatīrtha vatsaṇurakatīrthe vatsaṇurakatīrthāni
Accusativevatsaṇurakatīrtham vatsaṇurakatīrthe vatsaṇurakatīrthāni
Instrumentalvatsaṇurakatīrthena vatsaṇurakatīrthābhyām vatsaṇurakatīrthaiḥ
Dativevatsaṇurakatīrthāya vatsaṇurakatīrthābhyām vatsaṇurakatīrthebhyaḥ
Ablativevatsaṇurakatīrthāt vatsaṇurakatīrthābhyām vatsaṇurakatīrthebhyaḥ
Genitivevatsaṇurakatīrthasya vatsaṇurakatīrthayoḥ vatsaṇurakatīrthānām
Locativevatsaṇurakatīrthe vatsaṇurakatīrthayoḥ vatsaṇurakatīrtheṣu

Compound vatsaṇurakatīrtha -

Adverb -vatsaṇurakatīrtham -vatsaṇurakatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria