Declension table of ?vasyobhūya

Deva

NeuterSingularDualPlural
Nominativevasyobhūyam vasyobhūye vasyobhūyāni
Vocativevasyobhūya vasyobhūye vasyobhūyāni
Accusativevasyobhūyam vasyobhūye vasyobhūyāni
Instrumentalvasyobhūyena vasyobhūyābhyām vasyobhūyaiḥ
Dativevasyobhūyāya vasyobhūyābhyām vasyobhūyebhyaḥ
Ablativevasyobhūyāt vasyobhūyābhyām vasyobhūyebhyaḥ
Genitivevasyobhūyasya vasyobhūyayoḥ vasyobhūyānām
Locativevasyobhūye vasyobhūyayoḥ vasyobhūyeṣu

Compound vasyobhūya -

Adverb -vasyobhūyam -vasyobhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria