Declension table of ?vasvanta

Deva

NeuterSingularDualPlural
Nominativevasvantam vasvante vasvantāni
Vocativevasvanta vasvante vasvantāni
Accusativevasvantam vasvante vasvantāni
Instrumentalvasvantena vasvantābhyām vasvantaiḥ
Dativevasvantāya vasvantābhyām vasvantebhyaḥ
Ablativevasvantāt vasvantābhyām vasvantebhyaḥ
Genitivevasvantasya vasvantayoḥ vasvantānām
Locativevasvante vasvantayoḥ vasvanteṣu

Compound vasvanta -

Adverb -vasvantam -vasvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria