Declension table of ?vasvanta

Deva

MasculineSingularDualPlural
Nominativevasvantaḥ vasvantau vasvantāḥ
Vocativevasvanta vasvantau vasvantāḥ
Accusativevasvantam vasvantau vasvantān
Instrumentalvasvantena vasvantābhyām vasvantaiḥ vasvantebhiḥ
Dativevasvantāya vasvantābhyām vasvantebhyaḥ
Ablativevasvantāt vasvantābhyām vasvantebhyaḥ
Genitivevasvantasya vasvantayoḥ vasvantānām
Locativevasvante vasvantayoḥ vasvanteṣu

Compound vasvanta -

Adverb -vasvantam -vasvantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria