Declension table of ?vasuśruta

Deva

MasculineSingularDualPlural
Nominativevasuśrutaḥ vasuśrutau vasuśrutāḥ
Vocativevasuśruta vasuśrutau vasuśrutāḥ
Accusativevasuśrutam vasuśrutau vasuśrutān
Instrumentalvasuśrutena vasuśrutābhyām vasuśrutaiḥ vasuśrutebhiḥ
Dativevasuśrutāya vasuśrutābhyām vasuśrutebhyaḥ
Ablativevasuśrutāt vasuśrutābhyām vasuśrutebhyaḥ
Genitivevasuśrutasya vasuśrutayoḥ vasuśrutānām
Locativevasuśrute vasuśrutayoḥ vasuśruteṣu

Compound vasuśruta -

Adverb -vasuśrutam -vasuśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria