Declension table of ?vasuśreṣṭha

Deva

MasculineSingularDualPlural
Nominativevasuśreṣṭhaḥ vasuśreṣṭhau vasuśreṣṭhāḥ
Vocativevasuśreṣṭha vasuśreṣṭhau vasuśreṣṭhāḥ
Accusativevasuśreṣṭham vasuśreṣṭhau vasuśreṣṭhān
Instrumentalvasuśreṣṭhena vasuśreṣṭhābhyām vasuśreṣṭhaiḥ vasuśreṣṭhebhiḥ
Dativevasuśreṣṭhāya vasuśreṣṭhābhyām vasuśreṣṭhebhyaḥ
Ablativevasuśreṣṭhāt vasuśreṣṭhābhyām vasuśreṣṭhebhyaḥ
Genitivevasuśreṣṭhasya vasuśreṣṭhayoḥ vasuśreṣṭhānām
Locativevasuśreṣṭhe vasuśreṣṭhayoḥ vasuśreṣṭheṣu

Compound vasuśreṣṭha -

Adverb -vasuśreṣṭham -vasuśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria