Declension table of ?vasuvrata

Deva

NeuterSingularDualPlural
Nominativevasuvratam vasuvrate vasuvratāni
Vocativevasuvrata vasuvrate vasuvratāni
Accusativevasuvratam vasuvrate vasuvratāni
Instrumentalvasuvratena vasuvratābhyām vasuvrataiḥ
Dativevasuvratāya vasuvratābhyām vasuvratebhyaḥ
Ablativevasuvratāt vasuvratābhyām vasuvratebhyaḥ
Genitivevasuvratasya vasuvratayoḥ vasuvratānām
Locativevasuvrate vasuvratayoḥ vasuvrateṣu

Compound vasuvrata -

Adverb -vasuvratam -vasuvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria