Declension table of ?vasuvittama

Deva

MasculineSingularDualPlural
Nominativevasuvittamaḥ vasuvittamau vasuvittamāḥ
Vocativevasuvittama vasuvittamau vasuvittamāḥ
Accusativevasuvittamam vasuvittamau vasuvittamān
Instrumentalvasuvittamena vasuvittamābhyām vasuvittamaiḥ vasuvittamebhiḥ
Dativevasuvittamāya vasuvittamābhyām vasuvittamebhyaḥ
Ablativevasuvittamāt vasuvittamābhyām vasuvittamebhyaḥ
Genitivevasuvittamasya vasuvittamayoḥ vasuvittamānām
Locativevasuvittame vasuvittamayoḥ vasuvittameṣu

Compound vasuvittama -

Adverb -vasuvittamam -vasuvittamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria