Declension table of ?vasuvāhana

Deva

NeuterSingularDualPlural
Nominativevasuvāhanam vasuvāhane vasuvāhanāni
Vocativevasuvāhana vasuvāhane vasuvāhanāni
Accusativevasuvāhanam vasuvāhane vasuvāhanāni
Instrumentalvasuvāhanena vasuvāhanābhyām vasuvāhanaiḥ
Dativevasuvāhanāya vasuvāhanābhyām vasuvāhanebhyaḥ
Ablativevasuvāhanāt vasuvāhanābhyām vasuvāhanebhyaḥ
Genitivevasuvāhanasya vasuvāhanayoḥ vasuvāhanānām
Locativevasuvāhane vasuvāhanayoḥ vasuvāhaneṣu

Compound vasuvāhana -

Adverb -vasuvāhanam -vasuvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria