Declension table of ?vasuvāha

Deva

MasculineSingularDualPlural
Nominativevasuvāhaḥ vasuvāhau vasuvāhāḥ
Vocativevasuvāha vasuvāhau vasuvāhāḥ
Accusativevasuvāham vasuvāhau vasuvāhān
Instrumentalvasuvāhena vasuvāhābhyām vasuvāhaiḥ vasuvāhebhiḥ
Dativevasuvāhāya vasuvāhābhyām vasuvāhebhyaḥ
Ablativevasuvāhāt vasuvāhābhyām vasuvāhebhyaḥ
Genitivevasuvāhasya vasuvāhayoḥ vasuvāhānām
Locativevasuvāhe vasuvāhayoḥ vasuvāheṣu

Compound vasuvāha -

Adverb -vasuvāham -vasuvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria