Declension table of ?vasutti

Deva

FeminineSingularDualPlural
Nominativevasuttiḥ vasuttī vasuttayaḥ
Vocativevasutte vasuttī vasuttayaḥ
Accusativevasuttim vasuttī vasuttīḥ
Instrumentalvasuttyā vasuttibhyām vasuttibhiḥ
Dativevasuttyai vasuttaye vasuttibhyām vasuttibhyaḥ
Ablativevasuttyāḥ vasutteḥ vasuttibhyām vasuttibhyaḥ
Genitivevasuttyāḥ vasutteḥ vasuttyoḥ vasuttīnām
Locativevasuttyām vasuttau vasuttyoḥ vasuttiṣu

Compound vasutti -

Adverb -vasutti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria