Declension table of ?vasupūjyarāj

Deva

MasculineSingularDualPlural
Nominativevasupūjyarāṭ vasupūjyarājau vasupūjyarājaḥ
Vocativevasupūjyarāṭ vasupūjyarājau vasupūjyarājaḥ
Accusativevasupūjyarājam vasupūjyarājau vasupūjyarājaḥ
Instrumentalvasupūjyarājā vasupūjyarāḍbhyām vasupūjyarāḍbhiḥ
Dativevasupūjyarāje vasupūjyarāḍbhyām vasupūjyarāḍbhyaḥ
Ablativevasupūjyarājaḥ vasupūjyarāḍbhyām vasupūjyarāḍbhyaḥ
Genitivevasupūjyarājaḥ vasupūjyarājoḥ vasupūjyarājām
Locativevasupūjyarāji vasupūjyarājoḥ vasupūjyarāṭsu

Compound vasupūjyarāṭ -

Adverb -vasupūjyarāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria