Declension table of ?vasunīti

Deva

MasculineSingularDualPlural
Nominativevasunītiḥ vasunītī vasunītayaḥ
Vocativevasunīte vasunītī vasunītayaḥ
Accusativevasunītim vasunītī vasunītīn
Instrumentalvasunītinā vasunītibhyām vasunītibhiḥ
Dativevasunītaye vasunītibhyām vasunītibhyaḥ
Ablativevasunīteḥ vasunītibhyām vasunītibhyaḥ
Genitivevasunīteḥ vasunītyoḥ vasunītīnām
Locativevasunītau vasunītyoḥ vasunītiṣu

Compound vasunīti -

Adverb -vasunīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria