Declension table of ?vasunītha

Deva

NeuterSingularDualPlural
Nominativevasunītham vasunīthe vasunīthāni
Vocativevasunītha vasunīthe vasunīthāni
Accusativevasunītham vasunīthe vasunīthāni
Instrumentalvasunīthena vasunīthābhyām vasunīthaiḥ
Dativevasunīthāya vasunīthābhyām vasunīthebhyaḥ
Ablativevasunīthāt vasunīthābhyām vasunīthebhyaḥ
Genitivevasunīthasya vasunīthayoḥ vasunīthānām
Locativevasunīthe vasunīthayoḥ vasunītheṣu

Compound vasunītha -

Adverb -vasunītham -vasunīthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria