Declension table of ?vasumadgaṇā

Deva

FeminineSingularDualPlural
Nominativevasumadgaṇā vasumadgaṇe vasumadgaṇāḥ
Vocativevasumadgaṇe vasumadgaṇe vasumadgaṇāḥ
Accusativevasumadgaṇām vasumadgaṇe vasumadgaṇāḥ
Instrumentalvasumadgaṇayā vasumadgaṇābhyām vasumadgaṇābhiḥ
Dativevasumadgaṇāyai vasumadgaṇābhyām vasumadgaṇābhyaḥ
Ablativevasumadgaṇāyāḥ vasumadgaṇābhyām vasumadgaṇābhyaḥ
Genitivevasumadgaṇāyāḥ vasumadgaṇayoḥ vasumadgaṇānām
Locativevasumadgaṇāyām vasumadgaṇayoḥ vasumadgaṇāsu

Adverb -vasumadgaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria