Declension table of ?vasula

Deva

MasculineSingularDualPlural
Nominativevasulaḥ vasulau vasulāḥ
Vocativevasula vasulau vasulāḥ
Accusativevasulam vasulau vasulān
Instrumentalvasulena vasulābhyām vasulaiḥ vasulebhiḥ
Dativevasulāya vasulābhyām vasulebhyaḥ
Ablativevasulāt vasulābhyām vasulebhyaḥ
Genitivevasulasya vasulayoḥ vasulānām
Locativevasule vasulayoḥ vasuleṣu

Compound vasula -

Adverb -vasulam -vasulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria