Declension table of ?vasujyeṣṭha

Deva

MasculineSingularDualPlural
Nominativevasujyeṣṭhaḥ vasujyeṣṭhau vasujyeṣṭhāḥ
Vocativevasujyeṣṭha vasujyeṣṭhau vasujyeṣṭhāḥ
Accusativevasujyeṣṭham vasujyeṣṭhau vasujyeṣṭhān
Instrumentalvasujyeṣṭhena vasujyeṣṭhābhyām vasujyeṣṭhaiḥ vasujyeṣṭhebhiḥ
Dativevasujyeṣṭhāya vasujyeṣṭhābhyām vasujyeṣṭhebhyaḥ
Ablativevasujyeṣṭhāt vasujyeṣṭhābhyām vasujyeṣṭhebhyaḥ
Genitivevasujyeṣṭhasya vasujyeṣṭhayoḥ vasujyeṣṭhānām
Locativevasujyeṣṭhe vasujyeṣṭhayoḥ vasujyeṣṭheṣu

Compound vasujyeṣṭha -

Adverb -vasujyeṣṭham -vasujyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria