Declension table of ?vasuhaṭṭa

Deva

MasculineSingularDualPlural
Nominativevasuhaṭṭaḥ vasuhaṭṭau vasuhaṭṭāḥ
Vocativevasuhaṭṭa vasuhaṭṭau vasuhaṭṭāḥ
Accusativevasuhaṭṭam vasuhaṭṭau vasuhaṭṭān
Instrumentalvasuhaṭṭena vasuhaṭṭābhyām vasuhaṭṭaiḥ vasuhaṭṭebhiḥ
Dativevasuhaṭṭāya vasuhaṭṭābhyām vasuhaṭṭebhyaḥ
Ablativevasuhaṭṭāt vasuhaṭṭābhyām vasuhaṭṭebhyaḥ
Genitivevasuhaṭṭasya vasuhaṭṭayoḥ vasuhaṭṭānām
Locativevasuhaṭṭe vasuhaṭṭayoḥ vasuhaṭṭeṣu

Compound vasuhaṭṭa -

Adverb -vasuhaṭṭam -vasuhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria