Declension table of ?vasudhiti

Deva

NeuterSingularDualPlural
Nominativevasudhiti vasudhitinī vasudhitīni
Vocativevasudhiti vasudhitinī vasudhitīni
Accusativevasudhiti vasudhitinī vasudhitīni
Instrumentalvasudhitinā vasudhitibhyām vasudhitibhiḥ
Dativevasudhitine vasudhitibhyām vasudhitibhyaḥ
Ablativevasudhitinaḥ vasudhitibhyām vasudhitibhyaḥ
Genitivevasudhitinaḥ vasudhitinoḥ vasudhitīnām
Locativevasudhitini vasudhitinoḥ vasudhitiṣu

Compound vasudhiti -

Adverb -vasudhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria