Declension table of ?vasudhiti

Deva

MasculineSingularDualPlural
Nominativevasudhitiḥ vasudhitī vasudhitayaḥ
Vocativevasudhite vasudhitī vasudhitayaḥ
Accusativevasudhitim vasudhitī vasudhitīn
Instrumentalvasudhitinā vasudhitibhyām vasudhitibhiḥ
Dativevasudhitaye vasudhitibhyām vasudhitibhyaḥ
Ablativevasudhiteḥ vasudhitibhyām vasudhitibhyaḥ
Genitivevasudhiteḥ vasudhityoḥ vasudhitīnām
Locativevasudhitau vasudhityoḥ vasudhitiṣu

Compound vasudhiti -

Adverb -vasudhiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria