Declension table of ?vasudheya

Deva

NeuterSingularDualPlural
Nominativevasudheyam vasudheye vasudheyāni
Vocativevasudheya vasudheye vasudheyāni
Accusativevasudheyam vasudheye vasudheyāni
Instrumentalvasudheyena vasudheyābhyām vasudheyaiḥ
Dativevasudheyāya vasudheyābhyām vasudheyebhyaḥ
Ablativevasudheyāt vasudheyābhyām vasudheyebhyaḥ
Genitivevasudheyasya vasudheyayoḥ vasudheyānām
Locativevasudheye vasudheyayoḥ vasudheyeṣu

Compound vasudheya -

Adverb -vasudheyam -vasudheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria