Declension table of ?vasudhāvilāsin

Deva

MasculineSingularDualPlural
Nominativevasudhāvilāsī vasudhāvilāsinau vasudhāvilāsinaḥ
Vocativevasudhāvilāsin vasudhāvilāsinau vasudhāvilāsinaḥ
Accusativevasudhāvilāsinam vasudhāvilāsinau vasudhāvilāsinaḥ
Instrumentalvasudhāvilāsinā vasudhāvilāsibhyām vasudhāvilāsibhiḥ
Dativevasudhāvilāsine vasudhāvilāsibhyām vasudhāvilāsibhyaḥ
Ablativevasudhāvilāsinaḥ vasudhāvilāsibhyām vasudhāvilāsibhyaḥ
Genitivevasudhāvilāsinaḥ vasudhāvilāsinoḥ vasudhāvilāsinām
Locativevasudhāvilāsini vasudhāvilāsinoḥ vasudhāvilāsiṣu

Compound vasudhāvilāsi -

Adverb -vasudhāvilāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria