Declension table of ?vasudhātama

Deva

MasculineSingularDualPlural
Nominativevasudhātamaḥ vasudhātamau vasudhātamāḥ
Vocativevasudhātama vasudhātamau vasudhātamāḥ
Accusativevasudhātamam vasudhātamau vasudhātamān
Instrumentalvasudhātamena vasudhātamābhyām vasudhātamaiḥ vasudhātamebhiḥ
Dativevasudhātamāya vasudhātamābhyām vasudhātamebhyaḥ
Ablativevasudhātamāt vasudhātamābhyām vasudhātamebhyaḥ
Genitivevasudhātamasya vasudhātamayoḥ vasudhātamānām
Locativevasudhātame vasudhātamayoḥ vasudhātameṣu

Compound vasudhātama -

Adverb -vasudhātamam -vasudhātamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria