Declension table of ?vasudhāna

Deva

MasculineSingularDualPlural
Nominativevasudhānaḥ vasudhānau vasudhānāḥ
Vocativevasudhāna vasudhānau vasudhānāḥ
Accusativevasudhānam vasudhānau vasudhānān
Instrumentalvasudhānena vasudhānābhyām vasudhānaiḥ vasudhānebhiḥ
Dativevasudhānāya vasudhānābhyām vasudhānebhyaḥ
Ablativevasudhānāt vasudhānābhyām vasudhānebhyaḥ
Genitivevasudhānasya vasudhānayoḥ vasudhānānām
Locativevasudhāne vasudhānayoḥ vasudhāneṣu

Compound vasudhāna -

Adverb -vasudhānam -vasudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria