Declension table of ?vasudevajanman

Deva

MasculineSingularDualPlural
Nominativevasudevajanmā vasudevajanmānau vasudevajanmānaḥ
Vocativevasudevajanman vasudevajanmānau vasudevajanmānaḥ
Accusativevasudevajanmānam vasudevajanmānau vasudevajanmanaḥ
Instrumentalvasudevajanmanā vasudevajanmabhyām vasudevajanmabhiḥ
Dativevasudevajanmane vasudevajanmabhyām vasudevajanmabhyaḥ
Ablativevasudevajanmanaḥ vasudevajanmabhyām vasudevajanmabhyaḥ
Genitivevasudevajanmanaḥ vasudevajanmanoḥ vasudevajanmanām
Locativevasudevajanmani vasudevajanmanoḥ vasudevajanmasu

Compound vasudevajanma -

Adverb -vasudevajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria