Declension table of ?vasudāvan

Deva

MasculineSingularDualPlural
Nominativevasudāvā vasudāvānau vasudāvānaḥ
Vocativevasudāvan vasudāvānau vasudāvānaḥ
Accusativevasudāvānam vasudāvānau vasudāvnaḥ
Instrumentalvasudāvnā vasudāvabhyām vasudāvabhiḥ
Dativevasudāvne vasudāvabhyām vasudāvabhyaḥ
Ablativevasudāvnaḥ vasudāvabhyām vasudāvabhyaḥ
Genitivevasudāvnaḥ vasudāvnoḥ vasudāvnām
Locativevasudāvni vasudāvani vasudāvnoḥ vasudāvasu

Compound vasudāva -

Adverb -vasudāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria