Declension table of ?vasudāna

Deva

MasculineSingularDualPlural
Nominativevasudānaḥ vasudānau vasudānāḥ
Vocativevasudāna vasudānau vasudānāḥ
Accusativevasudānam vasudānau vasudānān
Instrumentalvasudānena vasudānābhyām vasudānaiḥ vasudānebhiḥ
Dativevasudānāya vasudānābhyām vasudānebhyaḥ
Ablativevasudānāt vasudānābhyām vasudānebhyaḥ
Genitivevasudānasya vasudānayoḥ vasudānānām
Locativevasudāne vasudānayoḥ vasudāneṣu

Compound vasudāna -

Adverb -vasudānam -vasudānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria