Declension table of ?vasudāman

Deva

MasculineSingularDualPlural
Nominativevasudāmā vasudāmānau vasudāmānaḥ
Vocativevasudāman vasudāmānau vasudāmānaḥ
Accusativevasudāmānam vasudāmānau vasudāmnaḥ
Instrumentalvasudāmnā vasudāmabhyām vasudāmabhiḥ
Dativevasudāmne vasudāmabhyām vasudāmabhyaḥ
Ablativevasudāmnaḥ vasudāmabhyām vasudāmabhyaḥ
Genitivevasudāmnaḥ vasudāmnoḥ vasudāmnām
Locativevasudāmni vasudāmani vasudāmnoḥ vasudāmasu

Compound vasudāma -

Adverb -vasudāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria