Declension table of ?vasuda

Deva

MasculineSingularDualPlural
Nominativevasudaḥ vasudau vasudāḥ
Vocativevasuda vasudau vasudāḥ
Accusativevasudam vasudau vasudān
Instrumentalvasudena vasudābhyām vasudaiḥ vasudebhiḥ
Dativevasudāya vasudābhyām vasudebhyaḥ
Ablativevasudāt vasudābhyām vasudebhyaḥ
Genitivevasudasya vasudayoḥ vasudānām
Locativevasude vasudayoḥ vasudeṣu

Compound vasuda -

Adverb -vasudam -vasudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria