Declension table of ?vasubhūta

Deva

MasculineSingularDualPlural
Nominativevasubhūtaḥ vasubhūtau vasubhūtāḥ
Vocativevasubhūta vasubhūtau vasubhūtāḥ
Accusativevasubhūtam vasubhūtau vasubhūtān
Instrumentalvasubhūtena vasubhūtābhyām vasubhūtaiḥ vasubhūtebhiḥ
Dativevasubhūtāya vasubhūtābhyām vasubhūtebhyaḥ
Ablativevasubhūtāt vasubhūtābhyām vasubhūtebhyaḥ
Genitivevasubhūtasya vasubhūtayoḥ vasubhūtānām
Locativevasubhūte vasubhūtayoḥ vasubhūteṣu

Compound vasubhūta -

Adverb -vasubhūtam -vasubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria