Declension table of ?vasubhaṭṭa

Deva

MasculineSingularDualPlural
Nominativevasubhaṭṭaḥ vasubhaṭṭau vasubhaṭṭāḥ
Vocativevasubhaṭṭa vasubhaṭṭau vasubhaṭṭāḥ
Accusativevasubhaṭṭam vasubhaṭṭau vasubhaṭṭān
Instrumentalvasubhaṭṭena vasubhaṭṭābhyām vasubhaṭṭaiḥ vasubhaṭṭebhiḥ
Dativevasubhaṭṭāya vasubhaṭṭābhyām vasubhaṭṭebhyaḥ
Ablativevasubhaṭṭāt vasubhaṭṭābhyām vasubhaṭṭebhyaḥ
Genitivevasubhaṭṭasya vasubhaṭṭayoḥ vasubhaṭṭānām
Locativevasubhaṭṭe vasubhaṭṭayoḥ vasubhaṭṭeṣu

Compound vasubhaṭṭa -

Adverb -vasubhaṭṭam -vasubhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria