Declension table of ?vasuṣeṇa

Deva

MasculineSingularDualPlural
Nominativevasuṣeṇaḥ vasuṣeṇau vasuṣeṇāḥ
Vocativevasuṣeṇa vasuṣeṇau vasuṣeṇāḥ
Accusativevasuṣeṇam vasuṣeṇau vasuṣeṇān
Instrumentalvasuṣeṇena vasuṣeṇābhyām vasuṣeṇaiḥ vasuṣeṇebhiḥ
Dativevasuṣeṇāya vasuṣeṇābhyām vasuṣeṇebhyaḥ
Ablativevasuṣeṇāt vasuṣeṇābhyām vasuṣeṇebhyaḥ
Genitivevasuṣeṇasya vasuṣeṇayoḥ vasuṣeṇānām
Locativevasuṣeṇe vasuṣeṇayoḥ vasuṣeṇeṣu

Compound vasuṣeṇa -

Adverb -vasuṣeṇam -vasuṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria