Declension table of ?vasundharāpṛṣṭha

Deva

NeuterSingularDualPlural
Nominativevasundharāpṛṣṭham vasundharāpṛṣṭhe vasundharāpṛṣṭhāni
Vocativevasundharāpṛṣṭha vasundharāpṛṣṭhe vasundharāpṛṣṭhāni
Accusativevasundharāpṛṣṭham vasundharāpṛṣṭhe vasundharāpṛṣṭhāni
Instrumentalvasundharāpṛṣṭhena vasundharāpṛṣṭhābhyām vasundharāpṛṣṭhaiḥ
Dativevasundharāpṛṣṭhāya vasundharāpṛṣṭhābhyām vasundharāpṛṣṭhebhyaḥ
Ablativevasundharāpṛṣṭhāt vasundharāpṛṣṭhābhyām vasundharāpṛṣṭhebhyaḥ
Genitivevasundharāpṛṣṭhasya vasundharāpṛṣṭhayoḥ vasundharāpṛṣṭhānām
Locativevasundharāpṛṣṭhe vasundharāpṛṣṭhayoḥ vasundharāpṛṣṭheṣu

Compound vasundharāpṛṣṭha -

Adverb -vasundharāpṛṣṭham -vasundharāpṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria