Declension table of ?vastuśakti

Deva

FeminineSingularDualPlural
Nominativevastuśaktiḥ vastuśaktī vastuśaktayaḥ
Vocativevastuśakte vastuśaktī vastuśaktayaḥ
Accusativevastuśaktim vastuśaktī vastuśaktīḥ
Instrumentalvastuśaktyā vastuśaktibhyām vastuśaktibhiḥ
Dativevastuśaktyai vastuśaktaye vastuśaktibhyām vastuśaktibhyaḥ
Ablativevastuśaktyāḥ vastuśakteḥ vastuśaktibhyām vastuśaktibhyaḥ
Genitivevastuśaktyāḥ vastuśakteḥ vastuśaktyoḥ vastuśaktīnām
Locativevastuśaktyām vastuśaktau vastuśaktyoḥ vastuśaktiṣu

Compound vastuśakti -

Adverb -vastuśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria