Declension table of ?vastuvicāra

Deva

MasculineSingularDualPlural
Nominativevastuvicāraḥ vastuvicārau vastuvicārāḥ
Vocativevastuvicāra vastuvicārau vastuvicārāḥ
Accusativevastuvicāram vastuvicārau vastuvicārān
Instrumentalvastuvicāreṇa vastuvicārābhyām vastuvicāraiḥ vastuvicārebhiḥ
Dativevastuvicārāya vastuvicārābhyām vastuvicārebhyaḥ
Ablativevastuvicārāt vastuvicārābhyām vastuvicārebhyaḥ
Genitivevastuvicārasya vastuvicārayoḥ vastuvicārāṇām
Locativevastuvicāre vastuvicārayoḥ vastuvicāreṣu

Compound vastuvicāra -

Adverb -vastuvicāram -vastuvicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria