Declension table of ?vastuvatā

Deva

FeminineSingularDualPlural
Nominativevastuvatā vastuvate vastuvatāḥ
Vocativevastuvate vastuvate vastuvatāḥ
Accusativevastuvatām vastuvate vastuvatāḥ
Instrumentalvastuvatayā vastuvatābhyām vastuvatābhiḥ
Dativevastuvatāyai vastuvatābhyām vastuvatābhyaḥ
Ablativevastuvatāyāḥ vastuvatābhyām vastuvatābhyaḥ
Genitivevastuvatāyāḥ vastuvatayoḥ vastuvatānām
Locativevastuvatāyām vastuvatayoḥ vastuvatāsu

Adverb -vastuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria