Declension table of ?vastūtthāpanā

Deva

FeminineSingularDualPlural
Nominativevastūtthāpanā vastūtthāpane vastūtthāpanāḥ
Vocativevastūtthāpane vastūtthāpane vastūtthāpanāḥ
Accusativevastūtthāpanām vastūtthāpane vastūtthāpanāḥ
Instrumentalvastūtthāpanayā vastūtthāpanābhyām vastūtthāpanābhiḥ
Dativevastūtthāpanāyai vastūtthāpanābhyām vastūtthāpanābhyaḥ
Ablativevastūtthāpanāyāḥ vastūtthāpanābhyām vastūtthāpanābhyaḥ
Genitivevastūtthāpanāyāḥ vastūtthāpanayoḥ vastūtthāpanānām
Locativevastūtthāpanāyām vastūtthāpanayoḥ vastūtthāpanāsu

Adverb -vastūtthāpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria