Declension table of ?vastūtthāpana

Deva

NeuterSingularDualPlural
Nominativevastūtthāpanam vastūtthāpane vastūtthāpanāni
Vocativevastūtthāpana vastūtthāpane vastūtthāpanāni
Accusativevastūtthāpanam vastūtthāpane vastūtthāpanāni
Instrumentalvastūtthāpanena vastūtthāpanābhyām vastūtthāpanaiḥ
Dativevastūtthāpanāya vastūtthāpanābhyām vastūtthāpanebhyaḥ
Ablativevastūtthāpanāt vastūtthāpanābhyām vastūtthāpanebhyaḥ
Genitivevastūtthāpanasya vastūtthāpanayoḥ vastūtthāpanānām
Locativevastūtthāpane vastūtthāpanayoḥ vastūtthāpaneṣu

Compound vastūtthāpana -

Adverb -vastūtthāpanam -vastūtthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria