Declension table of ?vastūpamā

Deva

FeminineSingularDualPlural
Nominativevastūpamā vastūpame vastūpamāḥ
Vocativevastūpame vastūpame vastūpamāḥ
Accusativevastūpamām vastūpame vastūpamāḥ
Instrumentalvastūpamayā vastūpamābhyām vastūpamābhiḥ
Dativevastūpamāyai vastūpamābhyām vastūpamābhyaḥ
Ablativevastūpamāyāḥ vastūpamābhyām vastūpamābhyaḥ
Genitivevastūpamāyāḥ vastūpamayoḥ vastūpamānām
Locativevastūpamāyām vastūpamayoḥ vastūpamāsu

Adverb -vastūpamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria