Declension table of ?vastutattvaprakāśikā

Deva

FeminineSingularDualPlural
Nominativevastutattvaprakāśikā vastutattvaprakāśike vastutattvaprakāśikāḥ
Vocativevastutattvaprakāśike vastutattvaprakāśike vastutattvaprakāśikāḥ
Accusativevastutattvaprakāśikām vastutattvaprakāśike vastutattvaprakāśikāḥ
Instrumentalvastutattvaprakāśikayā vastutattvaprakāśikābhyām vastutattvaprakāśikābhiḥ
Dativevastutattvaprakāśikāyai vastutattvaprakāśikābhyām vastutattvaprakāśikābhyaḥ
Ablativevastutattvaprakāśikāyāḥ vastutattvaprakāśikābhyām vastutattvaprakāśikābhyaḥ
Genitivevastutattvaprakāśikāyāḥ vastutattvaprakāśikayoḥ vastutattvaprakāśikānām
Locativevastutattvaprakāśikāyām vastutattvaprakāśikayoḥ vastutattvaprakāśikāsu

Adverb -vastutattvaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria