Declension table of ?vastupatita

Deva

NeuterSingularDualPlural
Nominativevastupatitam vastupatite vastupatitāni
Vocativevastupatita vastupatite vastupatitāni
Accusativevastupatitam vastupatite vastupatitāni
Instrumentalvastupatitena vastupatitābhyām vastupatitaiḥ
Dativevastupatitāya vastupatitābhyām vastupatitebhyaḥ
Ablativevastupatitāt vastupatitābhyām vastupatitebhyaḥ
Genitivevastupatitasya vastupatitayoḥ vastupatitānām
Locativevastupatite vastupatitayoḥ vastupatiteṣu

Compound vastupatita -

Adverb -vastupatitam -vastupatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria