Declension table of ?vastubhūta

Deva

NeuterSingularDualPlural
Nominativevastubhūtam vastubhūte vastubhūtāni
Vocativevastubhūta vastubhūte vastubhūtāni
Accusativevastubhūtam vastubhūte vastubhūtāni
Instrumentalvastubhūtena vastubhūtābhyām vastubhūtaiḥ
Dativevastubhūtāya vastubhūtābhyām vastubhūtebhyaḥ
Ablativevastubhūtāt vastubhūtābhyām vastubhūtebhyaḥ
Genitivevastubhūtasya vastubhūtayoḥ vastubhūtānām
Locativevastubhūte vastubhūtayoḥ vastubhūteṣu

Compound vastubhūta -

Adverb -vastubhūtam -vastubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria