Declension table of ?vastu

Deva

NeuterSingularDualPlural
Nominativevastu vastunī vastūni
Vocativevastu vastunī vastūni
Accusativevastu vastunī vastūni
Instrumentalvastunā vastubhyām vastubhiḥ
Dativevastune vastubhyām vastubhyaḥ
Ablativevastunaḥ vastubhyām vastubhyaḥ
Genitivevastunaḥ vastunoḥ vastūnām
Locativevastuni vastunoḥ vastuṣu

Compound vastu -

Adverb -vastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria